वांछित मन्त्र चुनें
आर्चिक को चुनें

व꣣स꣡न्त इन्नु रन्त्यो꣢꣯ ग्री꣣ष्म꣡ इन्नु रन्त्यः꣢꣯ । व꣣र्षा꣡ण्यनु꣢꣯ श꣣र꣡दो꣢ हेम꣣न्तः꣡ शिशि꣢꣯र꣣ इन्नु꣡ रन्त्यः꣢꣯ ॥६१६

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६

मन्त्र उच्चारण
पद पाठ

व꣣सन्तः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । ग्री꣣ष्मः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । व꣣र्षा꣡णि꣢ । अ꣡नु꣢꣯ । श꣣र꣡दः꣢ । हे꣣मन्तः꣢ । शि꣡शि꣢꣯रः । इत् । र꣡न्त्यः꣢꣯ ॥६१६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 616 | (कौथोम) 6 » 3 » 4 » 2 | (रानायाणीय) 6 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र का ऋतु देवता है। ऋतुओं की रमणीयता प्रतिपादित की गयी है।

पदार्थान्वयभाषाः -

परमेश्वर की सृष्टि में (वसन्तः) वसन्त ऋतु (इत् नु) निश्चय ही (रन्त्यः) रमणीय है, (ग्रीष्मः) ग्रीष्म ऋतु (इत् नु) निश्चय ही (रन्त्यः) रमणीय है। (वर्षाणि अनु) वर्षा-दिनों के अनन्तर (शरदः) शरद् ऋतु के दिवस और (हेमन्तः) हेमन्त ऋतु भी, रमणीय हैं। (शिशिरः) शिशिर ऋतु भी (इत् नु) निश्चय ही (रन्त्यः) रमणीय है ॥२॥ इस मन्त्र में ‘इन्नु रन्त्यः’ की आवृत्ति में लाटानुप्रास है ॥२॥

भावार्थभाषाः -

जो लोग परमेश्वर-विश्वासी होते हैं, वे प्रत्येक ऋतु को रमणीय और आह्लाददायक मानते हुए उससे उत्पादित आनन्द को अनुभव करते हैं। किन्तु जो लोग ‘अहह, ग्रीष्मऋतु बड़ी संतापक है, वर्षा ऋतु में कीचड़ ही कीचड़ हो जाती है, हेमन्त का शीत बड़ा कष्टदायक होता है’ इत्यादि प्रकार से दोष खोजते हुए सभी ऋतुओं को धिक्कारते हैं, वे निश्चय ही अभागे हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ऋतुर्देवता। सर्वेषामृतूनां रमणीयत्वमाह।

पदार्थान्वयभाषाः -

परमेश्वरस्य सृष्टौ (वसन्तः) वसन्तर्तुः (इत् नु) निश्चयेन (रन्त्यः) रमणीयः रमयिता च अस्ति, (ग्रीष्मः) ग्रीष्मर्तुः (इत् नु) निश्चयेन (रन्त्यः) रमणीयः रमयिता च अस्ति। (वर्षाणि अनु) वर्षर्तुदिनानामनन्तरम् (शरदः) शरद्दिवसाः, (हेमन्तः) हेमन्त ऋतुश्चापि रन्त्याः रमणीयाः रमयितारश्च भवन्ति। (शिशिरः) शिशिरर्तुरपि (इत् नु) निश्चयेन (रन्त्यः) रमणीयो रमयिता च भवति। रमु क्रीडायाम् इति धातोः बाहुलकात् त्यन् प्रत्ययः ॥२॥ अत्र ‘इन्नु रन्त्यः’ इत्यस्यावृत्तौ लाटानुप्रासः ॥२॥

भावार्थभाषाः -

ये परमेश्वरविश्वासिनो भवन्ति ते प्रत्येकमृतुं रमणीयमाह्लाददायकं च मन्यमानास्तज्जनितमानन्दमनुभवन्ति। ये तु ‘अहह, संतापको निदाघः, पङ्कबहुला प्रावृट्, कष्टशीतो हेमन्तः’ इत्यादिप्रकारेण छिद्राण्यन्विष्यन्तः सर्वानेव ऋतून् धिक्कुर्वन्ति ते खलु दुर्भाग्यग्रस्ता एव ॥२॥